B 141-10 Yoginīhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 141/10
Title: Yoginīhṛdaya
Dimensions: 0 x 0 cm x 119 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1358
Remarks:
Reel No. B 141-10 Inventory No. 83421
Title Yoginīhṛdayadīpikā
Author Amṛtānandanātha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.5 x 10.0 cm
Folios 119
Lines per Folio 6–7
Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso
Scribe Ṭoḍarānanda
Date of Copying VS 1960
Place of Deposit NAK
Accession No. 4/1358
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
jagadvaṃdyāv etau gaṇapavaṭukau viśvavinutau
jagadrakṣo(!)śīlau japaniratasāhityavaradau ||
rathāṅge sannaddhau raviśaśikṛśānujvaladṛśau
mayi syātāṃ rakṣāparavaśadhiyau madgurumayau
yan nityaṃ jyoti (!) jayaty ekaṃ manuttaraṃ (!) ||
na tad bhāsayate sūryo na śaśāṃko na pāvakaḥ
vimarśarūpiṇī śaktir asya viśvaguroḥ parāḥ (!) ||
parisphurati saikāpi nānānāmānurūpiṇī ||
paśyaṃtyādikramād etau jātau praśnottarātmanā ||
taṃtrāvatāra (!) tanvāte sarvatrānujighṛkṣayā || (fol. 1v1–3)
End
dṛṣṭvā śrutiśivaḥ svādum anuktodaś (!)cātiduḥkhita iti taṃtrāṃtaroktarītyā dṛśayamānam apy upadeśahīno na paśyati niṣkalaḥ śive buddhyā iti niṣkalaparaśivatādātmyāparokṣānubhavaśālī(!)gurukaṭākṣavīkṣaṇabhrukuṭitamāyājālaḥ parisphuratpana(!)maśivāhantāvijñānaḥ kathaṃcin na viciṃtayed iti sarvatra samabhāvaṃ kathaṃcin na paśyatīty arthaḥ ||
śivenātirahasyatvād aviṣpaṣṭatayoditaṃ ||
tadrūpanāthacaraṇāvṛtaṃ kṣemākṣamacyutaṃ || || (fol. 119r1–4)
Colophon
iti śrīmatparamayogīndrapuṇyānandaśiṣyāmṛtānandanāthayogipravaraviracitāyāṃ yoginīhṛdayadīpikāyāṃ pūjāsaṃketas tṛtīyaḥ paṭalaḥ samāptam (!) || ||
gaganarasanavendusaṃyutavikramābde caitrakamāsi haritithau sūryyavāre etaddine śrīṭoḍarānandena (!) saṃpūrṇam alikhat || śubham || || (fol. 119r4–6)
Microfilm Details
Reel No. B 141/10
Date of Filming 27-10-1971
Exposures 128
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 5v–6r, 45v–46r, 54v–55r, 85v–86r, 106v–107r and folios 105 and 106 are filmed in reverse order.
Catalogued by BK
Date 05-10-2007
Bibliography