B 141-10 Yoginīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 141/10
Title: Yoginīhṛdaya
Dimensions: 0 x 0 cm x 119 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1358
Remarks:


Reel No. B 141-10 Inventory No. 83421

Title Yoginīhṛdayadīpikā

Author Amṛtānandanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 10.0 cm

Folios 119

Lines per Folio 6–7

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Ṭoḍarānanda

Date of Copying VS 1960

Place of Deposit NAK

Accession No. 4/1358

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||  ||

jagadvaṃdyāv etau gaṇapavaṭukau viśvavinutau

jagadrakṣo(!)śīlau japaniratasāhityavaradau ||

rathāṅge sannaddhau raviśaśikṛśānujvaladṛśau

mayi syātāṃ rakṣāparavaśadhiyau madgurumayau

yan nityaṃ jyoti (!) jayaty ekaṃ manuttaraṃ (!) ||

na tad bhāsayate sūryo na śaśāṃko na pāvakaḥ 

vimarśarūpiṇī śaktir asya viśvaguroḥ parāḥ (!) ||

parisphurati saikāpi nānānāmānurūpiṇī ||

paśyaṃtyādikramād etau jātau praśnottarātmanā ||

taṃtrāvatāra (!) tanvāte sarvatrānujighṛkṣayā || (fol. 1v1–3)

End

dṛṣṭvā śrutiśivaḥ svādum anuktodaś (!)cātiduḥkhita iti taṃtrāṃtaroktarītyā dṛśayamānam apy upadeśahīno na paśyati niṣkalaḥ śive buddhyā iti niṣkalaparaśivatādātmyāparokṣānubhavaśālī(!)gurukaṭākṣavīkṣaṇabhrukuṭitamāyājālaḥ parisphuratpana(!)maśivāhantāvijñānaḥ kathaṃcin na viciṃtayed iti sarvatra samabhāvaṃ kathaṃcin na paśyatīty arthaḥ ||

śivenātirahasyatvād aviṣpaṣṭatayoditaṃ ||

tadrūpanāthacaraṇāvṛtaṃ kṣemākṣamacyutaṃ || || (fol. 119r1–4)

Colophon

iti śrīmatparamayogīndrapuṇyānandaśiṣyāmṛtānandanāthayogipravaraviracitāyāṃ yoginīhṛdayadīpikāyāṃ pūjāsaṃketas tṛtīyaḥ paṭalaḥ samāptam (!) ||  || 

gaganarasanavendusaṃyutavikramābde caitrakamāsi haritithau sūryyavāre etaddine śrīṭoḍarānandena (!) saṃpūrṇam alikhat || śubham ||  || (fol. 119r4–6)

Microfilm Details

Reel No. B 141/10

Date of Filming 27-10-1971

Exposures 128

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r, 45v–46r, 54v–55r, 85v–86r, 106v–107r and folios 105 and 106 are filmed in reverse order.

Catalogued by BK

Date 05-10-2007

Bibliography